Original

ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः ।द्वितीयेन रथेनैनमन्वयातां परंतपम् ॥ १६ ॥

Segmented

ततो दुर्योधनः कृष्णम् शकुनिः च अपि सौबलः द्वितीयेन रथेन एनम् अन्वयाताम् परंतपम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
द्वितीयेन द्वितीय pos=a,g=m,c=3,n=s
रथेन रथ pos=n,g=m,c=3,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
अन्वयाताम् अनुया pos=v,p=3,n=d,l=lun
परंतपम् परंतप pos=a,g=m,c=2,n=s