Original

अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित् ।सर्वप्राणभृतां श्रेष्ठं सर्वधर्मभृतां वरम् ॥ १५ ॥

Segmented

अन्वारुरोह दाशार्हम् विदुरः सर्व-धर्म-विद् सर्व-प्राणभृताम् श्रेष्ठम् सर्व-धर्म-भृताम् वरम्

Analysis

Word Lemma Parse
अन्वारुरोह अन्वारुह् pos=v,p=3,n=s,l=lit
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s