Original

कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः ।आतिष्ठत रथं शौरिः सर्वयादवनन्दनः ॥ १४ ॥

Segmented

कुरुभिः संवृतः कृष्णो वृष्णिभिः च अभिरक्षितः आतिष्ठत रथम् शौरिः सर्व-यादव-नन्दनः

Analysis

Word Lemma Parse
कुरुभिः कुरु pos=n,g=m,c=3,n=p
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
वृष्णिभिः वृष्णि pos=n,g=m,c=3,n=p
pos=i
अभिरक्षितः अभिरक्ष् pos=va,g=m,c=1,n=s,f=part
आतिष्ठत आस्था pos=v,p=3,n=s,l=lan
रथम् रथ pos=n,g=m,c=2,n=s
शौरिः शौरि pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
यादव यादव pos=n,comp=y
नन्दनः नन्दन pos=a,g=m,c=1,n=s