Original

अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः ।कौस्तुभं मणिमामुच्य श्रिया परमया ज्वलन् ॥ १३ ॥

Segmented

अग्निम् प्रदक्षिणम् कृत्वा ब्राह्मणान् च जनार्दनः कौस्तुभम् मणिम् आमुच्य श्रिया परमया ज्वलन्

Analysis

Word Lemma Parse
अग्निम् अग्नि pos=n,g=m,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
कौस्तुभम् कौस्तुभ pos=n,g=m,c=2,n=s
मणिम् मणि pos=n,g=m,c=2,n=s
आमुच्य आमुच् pos=vi
श्रिया श्री pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part