Original

तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः ।महाभ्रघननिर्घोषं सर्वरत्नविभूषितम् ॥ १२ ॥

Segmented

तम् उपस्थितम् आज्ञाय रथम् दिव्यम् महा-मनाः महा-अभ्र-घन-निर्घोषम् सर्व-रत्न-विभूषितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part
आज्ञाय आज्ञा pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
घन घन pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part