Original

विसृष्टवन्तं रत्नानि दाशार्हमपराजितम् ।तिष्ठन्तमुपसंगम्य ववन्दे सारथिस्तदा ॥ ११ ॥

Segmented

विसृष्टवन्तम् रत्नानि दाशार्हम् अपराजितम् तिष्ठन्तम् उपसंगम्य ववन्दे सारथिः तदा

Analysis

Word Lemma Parse
विसृष्टवन्तम् विसृज् pos=va,g=m,c=2,n=s,f=part
रत्नानि रत्न pos=n,g=n,c=2,n=p
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
उपसंगम्य उपसंगम् pos=vi
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
सारथिः सारथि pos=n,g=m,c=1,n=s
तदा तदा pos=i