Original

ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः ।ददौ हिरण्यं वासांसि गाश्चाश्वांश्च परंतपः ॥ १० ॥

Segmented

ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः ददौ हिरण्यम् वासांसि गाः च अश्वान् च परंतपः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विमल विमल pos=a,g=m,c=7,n=s
आदित्ये आदित्य pos=n,g=m,c=7,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
हिरण्यम् हिरण्य pos=n,g=n,c=2,n=s
वासांसि वासस् pos=n,g=n,c=2,n=p
गाः गो pos=n,g=,c=2,n=p
pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s