Original

वैशंपायन उवाच ।तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा ।शिवा नक्षत्रसंपन्ना सा व्यतीयाय शर्वरी ॥ १ ॥

Segmented

वैशंपायन उवाच तथा कथयतोः एव तयोः बुद्धिमत् तदा शिवा नक्षत्र-सम्पन्ना सा व्यतीयाय शर्वरी

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
कथयतोः कथय् pos=va,g=m,c=6,n=d,f=part
एव एव pos=i
तयोः तद् pos=n,g=m,c=6,n=d
बुद्धिमत् बुद्धिमत् pos=a,g=m,c=6,n=d
तदा तदा pos=i
शिवा शिव pos=a,g=f,c=1,n=s
नक्षत्र नक्षत्र pos=n,comp=y
सम्पन्ना सम्पद् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
व्यतीयाय व्यती pos=v,p=3,n=s,l=lit
शर्वरी शर्वरी pos=n,g=f,c=1,n=s