Original

इति संचिन्त्य बहुधा बुद्धिमान्भरतर्षभ ।आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने ॥ ९ ॥

Segmented

इति संचिन्त्य बहुधा बुद्धिमान् भरत-ऋषभ आज्ञापयत् सो अप्सरसः त्वष्टृ-पुत्र-प्रलोभने

Analysis

Word Lemma Parse
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
बहुधा बहुधा pos=i
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
आज्ञापयत् आज्ञापय् pos=v,p=3,n=s,l=lan
सो तद् pos=n,g=m,c=1,n=s
अप्सरसः अप्सरस् pos=n,g=f,c=2,n=p
त्वष्टृ त्वष्टृ pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
प्रलोभने प्रलोभन pos=n,g=n,c=7,n=s