Original

कथं सज्जेत भोगेषु न च तप्येन्महत्तपः ।विवर्धमानस्त्रिशिराः सर्वं त्रिभुवनं ग्रसेत् ॥ ८ ॥

Segmented

कथम् सज्जेत भोगेषु न च तप्येत् महत् तपः विवृध् त्रिशिरस् सर्वम् त्रिभुवनम् ग्रसेत्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
सज्जेत सञ्ज् pos=v,p=3,n=s,l=vidhilin
भोगेषु भोग pos=n,g=m,c=7,n=p
pos=i
pos=i
तप्येत् तप् pos=v,p=3,n=s,l=vidhilin
महत् महत् pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
विवृध् विवृध् pos=va,g=m,c=1,n=s,f=part
त्रिशिरस् त्रिशिरस् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
त्रिभुवनम् त्रिभुवन pos=n,g=n,c=2,n=s
ग्रसेत् ग्रस् pos=v,p=3,n=s,l=vidhilin