Original

तस्य दृष्ट्वा तपोवीर्यं सत्त्वं चामिततेजसः ।विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति ॥ ७ ॥

Segmented

तस्य दृष्ट्वा तपः-वीर्यम् सत्त्वम् च अमित-तेजसः विषादम् अगमत् शक्रः इन्द्रो ऽयम् मा भवेद् इति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
तपः तपस् pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
pos=i
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
विषादम् विषाद pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
शक्रः शक्र pos=n,g=m,c=1,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मा मा pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i