Original

स तपस्वी मृदुर्दान्तो धर्मे तपसि चोद्यतः ।तपोऽतप्यन्महत्तीव्रं सुदुश्चरमरिंदम ॥ ६ ॥

Segmented

स तपस्वी मृदुः दान्तो धर्मे तपसि च उद्यतः तपो अतप्यत् महत् तीव्रम् सु दुश्चरम् अरिंदम

Analysis

Word Lemma Parse
pos=i
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
pos=i
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
तपो तपस् pos=n,g=n,c=2,n=s
अतप्यत् तप् pos=v,p=3,n=s,l=lan
महत् महत् pos=a,g=n,c=2,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
सु सु pos=i
दुश्चरम् दुश्चर pos=a,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s