Original

किं कार्यमिति ते राजन्विचिन्त्य भयमोहिताः ।जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम् ।उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः ॥ ५२ ॥

Segmented

किम् कार्यम् इति ते राजन् विचिन्त्य भय-मोहिताः जग्मुः सर्वे महात्मानम् मनोभिः विष्णुम् अव्ययम् उपविष्टा मन्दर-अग्रे सर्वे वृत्र-वध-ईप्सवः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
विचिन्त्य विचिन्तय् pos=vi
भय भय pos=n,comp=y
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part
जग्मुः गम् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
मनोभिः मनस् pos=n,g=n,c=3,n=p
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
उपविष्टा उपविश् pos=va,g=m,c=1,n=p,f=part
मन्दर मन्दर pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वृत्र वृत्र pos=n,comp=y
वध वध pos=n,comp=y
ईप्सवः ईप्सु pos=a,g=m,c=1,n=p