Original

निवृत्ते तु तदा देवा विषादमगमन्परम् ।समेत्य शक्रेण च ते त्वष्टुस्तेजोविमोहिताः ।अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत ॥ ५१ ॥

Segmented

निवृत्ते तु तदा देवा विषादम् अगमन् परम् समेत्य शक्रेण च ते त्वष्टुः तेजः-विमोहिताः अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत

Analysis

Word Lemma Parse
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
तदा तदा pos=i
देवा देव pos=n,g=m,c=1,n=p
विषादम् विषाद pos=n,g=m,c=2,n=s
अगमन् गम् pos=v,p=3,n=p,l=lun
परम् पर pos=n,g=m,c=2,n=s
समेत्य समे pos=vi
शक्रेण शक्र pos=n,g=m,c=3,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
त्वष्टुः त्वष्टृ pos=n,g=m,c=6,n=s
तेजः तेजस् pos=n,comp=y
विमोहिताः विमोहय् pos=va,g=m,c=1,n=p,f=part
अमन्त्रयन्त मन्त्रय् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मुनिभिः मुनि pos=n,g=m,c=3,n=p
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s