Original

यदा व्यवर्धत रणे वृत्रो बलसमन्वितः ।त्वष्टुस्तपोबलाद्विद्वांस्तदा शक्रो न्यवर्तत ॥ ५० ॥

Segmented

यदा व्यवर्धत रणे वृत्रो बल-समन्वितः त्वष्टुः तपः-बलात् विद्वान् तदा शक्रो न्यवर्तत

Analysis

Word Lemma Parse
यदा यदा pos=i
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
वृत्रो वृत्र pos=n,g=m,c=1,n=s
बल बल pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
त्वष्टुः त्वष्टृ pos=n,g=m,c=6,n=s
तपः तपस् pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
तदा तदा pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan