Original

जहृषुश्च सुराः सर्वे दृष्ट्वा शक्रं विनिःसृतम् ।ततः प्रववृते युद्धं वृत्रवासवयोः पुनः ।संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ ॥ ४९ ॥

Segmented

जहृषुः च सुराः सर्वे दृष्ट्वा शक्रम् विनिःसृतम् ततः प्रववृते युद्धम् वृत्र-वासवयोः पुनः संरब्धयोः तदा घोरम् सु चिरम् भरत-ऋषभ

Analysis

Word Lemma Parse
जहृषुः हृष् pos=v,p=3,n=p,l=lit
pos=i
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
शक्रम् शक्र pos=n,g=m,c=2,n=s
विनिःसृतम् विनिःसृ pos=va,g=m,c=2,n=s,f=part
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
वृत्र वृत्र pos=n,comp=y
वासवयोः वासव pos=n,g=m,c=6,n=d
पुनः पुनर् pos=i
संरब्धयोः संरभ् pos=va,g=m,c=7,n=d,f=part
तदा तदा pos=i
घोरम् घोर pos=a,g=n,c=1,n=s
सु सु pos=i
चिरम् चिरम् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s