Original

विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात् ।स्वान्यङ्गान्यभिसंक्षिप्य निष्क्रान्तो बलसूदनः ।ततः प्रभृति लोकेषु जृम्भिका प्राणिसंश्रिता ॥ ४८ ॥

Segmented

विजृम्भमाणस्य ततो वृत्रस्य आस्यात् अपावृतात् स्वानि अङ्गानि अभिसंक्षिप्य निष्क्रान्तो बलसूदनः ततः प्रभृति लोकेषु जृम्भिका प्राणि-संश्रिता

Analysis

Word Lemma Parse
विजृम्भमाणस्य विजृम्भ् pos=va,g=m,c=6,n=s,f=part
ततो ततस् pos=i
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
आस्यात् आस्य pos=n,g=n,c=5,n=s
अपावृतात् अपावृ pos=va,g=n,c=5,n=s,f=part
स्वानि स्व pos=a,g=n,c=2,n=p
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
अभिसंक्षिप्य अभिसंक्षिप् pos=vi
निष्क्रान्तो निष्क्रम् pos=va,g=m,c=1,n=s,f=part
बलसूदनः बलसूदन pos=n,g=m,c=1,n=s
ततः ततस् pos=i
प्रभृति प्रभृति pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
जृम्भिका जृम्भिका pos=n,g=f,c=1,n=s
प्राणि प्राणिन् pos=n,comp=y
संश्रिता संश्रि pos=va,g=f,c=1,n=s,f=part