Original

ग्रस्ते वृत्रेण शक्रे तु संभ्रान्तास्त्रिदशास्तदा ।असृजंस्ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम् ॥ ४७ ॥

Segmented

ग्रस्ते वृत्रेण शक्रे तु संभ्रान्ताः त्रिदशाः तदा असृजन् ते महा-सत्त्वाः जृम्भिकाम् वृत्र-नाशिन्

Analysis

Word Lemma Parse
ग्रस्ते ग्रस् pos=va,g=m,c=7,n=s,f=part
वृत्रेण वृत्र pos=n,g=m,c=3,n=s
शक्रे शक्र pos=n,g=m,c=7,n=s
तु तु pos=i
संभ्रान्ताः सम्भ्रम् pos=va,g=m,c=1,n=p,f=part
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
तदा तदा pos=i
असृजन् सृज् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
जृम्भिकाम् जृम्भिका pos=n,g=f,c=2,n=s
वृत्र वृत्र pos=n,comp=y
नाशिन् नाशिन् pos=a,g=f,c=2,n=s