Original

ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् ।अपावृत्य स जग्रास वृत्रः क्रोधसमन्वितः ॥ ४६ ॥

Segmented

ततो जग्राह देव-इन्द्रम् वृत्रो वीरः शतक्रतुम् अपावृत्य स जग्रास वृत्रः क्रोध-समन्वितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
वृत्रो वृत्र pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s
अपावृत्य अपावृ pos=vi
तद् pos=n,g=m,c=1,n=s
जग्रास ग्रस् pos=v,p=3,n=s,l=lit
वृत्रः वृत्र pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s