Original

सोऽवर्धत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः ।किं करोमीति चोवाच कालसूर्य इवोदितः ।शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः ॥ ४४ ॥

Segmented

सो ऽवर्धत दिवम् स्तब्ध्वा सूर्य-वैश्वानर-उपमः किम् करोमि इति च उवाच कालसूर्य इव उदितः शक्रम् जहि इति च अपि उक्तवान् जगाम त्रिदिवम् ततः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽवर्धत वृध् pos=v,p=3,n=s,l=lan
दिवम् दिव् pos=n,g=m,c=2,n=s
स्तब्ध्वा स्तम्भ् pos=vi
सूर्य सूर्य pos=n,comp=y
वैश्वानर वैश्वानर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
कालसूर्य कालसूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part
शक्रम् शक्र pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अपि अपि pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
ततः ततस् pos=i