Original

उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः ।अग्निं हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह ।इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम ॥ ४३ ॥

Segmented

उपस्पृश्य ततः क्रुद्धः तपस्वी सु महा-यशाः अग्निम् हुत्वा समुत्पाद्य घोरम् वृत्रम् उवाच ह इन्द्र-शत्रो विवर्धस्व प्रभावात् तपसो मम

Analysis

Word Lemma Parse
उपस्पृश्य उपस्पृश् pos=vi
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
हुत्वा हु pos=vi
समुत्पाद्य समुत्पादय् pos=vi
घोरम् घोर pos=a,g=m,c=2,n=s
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
इन्द्र इन्द्र pos=n,comp=y
शत्रो शत्रु pos=n,g=m,c=8,n=s
विवर्धस्व विवृध् pos=v,p=2,n=s,l=lot
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
मम मद् pos=n,g=,c=6,n=s