Original

तस्माच्छक्रवधार्थाय वृत्रमुत्पादयाम्यहम् ।लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महत् ।स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः ॥ ४२ ॥

Segmented

तस्मात् शक्र-वध-अर्थाय वृत्रम् उत्पादयामि अहम् लोकाः पश्यन्तु मे वीर्यम् तपसः च बलम् महत् स च पश्यतु देवेन्द्रो दुरात्मा पाप-चेतनः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
शक्र शक्र pos=n,comp=y
वध वध pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
उत्पादयामि उत्पादय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
pos=i
बलम् बल pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
पश्यतु पश् pos=v,p=3,n=s,l=lot
देवेन्द्रो देवेन्द्र pos=n,g=m,c=1,n=s
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
पाप पाप pos=n,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s