Original

त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम् ।क्रोधसंरक्तनयन इदं वचनमब्रवीत् ॥ ४० ॥

Segmented

त्वष्टा प्रजापतिः श्रुत्वा शक्रेण अथ हतम् सुतम् क्रोध-संरक्त-नयनः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
शक्रेण शक्र pos=n,g=m,c=3,n=s
अथ अथ pos=i
हतम् हन् pos=va,g=m,c=2,n=s,f=part
सुतम् सुत pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan