Original

ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः ।तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः ॥ ४ ॥

Segmented

ऐन्द्रम् स प्रार्थयत् स्थानम् विश्व-रूपः महा-द्युतिः तैः त्रिभिः वदनैः घोरैः सूर्य-इन्दु-ज्वलन-उपमैः

Analysis

Word Lemma Parse
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
प्रार्थयत् प्रार्थय् pos=v,p=3,n=s,l=lan
स्थानम् स्थान pos=n,g=n,c=2,n=s
विश्व विश्व pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=n,c=3,n=p
त्रिभिः त्रि pos=n,g=n,c=3,n=p
वदनैः वदन pos=n,g=n,c=3,n=p
घोरैः घोर pos=a,g=n,c=3,n=p
सूर्य सूर्य pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
ज्वलन ज्वलन pos=n,comp=y
उपमैः उपम pos=a,g=n,c=3,n=p