Original

ततस्तेषु निकृत्तेषु विज्वरो मघवानभूत् ।जगाम त्रिदिवं हृष्टस्तक्षापि स्वगृहान्ययौ ॥ ३९ ॥

Segmented

ततस् तेषु निकृत्तेषु विज्वरो मघवान् अभूत् जगाम त्रिदिवम् हृष्टः तक्षा अपि स्व-गृहान् ययौ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेषु तद् pos=n,g=n,c=7,n=p
निकृत्तेषु निकृत् pos=va,g=n,c=7,n=p,f=part
विज्वरो विज्वर pos=a,g=m,c=1,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
जगाम गम् pos=v,p=3,n=s,l=lit
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
तक्षा तक्षन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
स्व स्व pos=a,comp=y
गृहान् गृह pos=n,g=m,c=2,n=p
ययौ या pos=v,p=3,n=s,l=lit