Original

यत्सुरापं तु तस्यासीद्वक्त्रं त्रिशिरसस्तदा ।कलविङ्का विनिष्पेतुस्तेनास्य भरतर्षभ ॥ ३८ ॥

Segmented

यत् सुरापम् तु तस्य आसीत् वक्त्रम् त्रिशिरस् तदा कलविङ्का विनिष्पेतुः तेन अस्य भरत-ऋषभ

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
सुरापम् सुराप pos=a,g=n,c=1,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
वक्त्रम् वक्त्र pos=n,g=n,c=1,n=s
त्रिशिरस् त्रिशिरस् pos=n,g=m,c=6,n=s
तदा तदा pos=i
कलविङ्का कलविङ्क pos=n,g=m,c=1,n=p
विनिष्पेतुः विनिष्पत् pos=v,p=3,n=p,l=lit
तेन तद् pos=n,g=n,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s