Original

येन सर्वा दिशो राजन्पिबन्निव निरीक्षते ।तस्माद्वक्त्राद्विनिष्पेतुस्तित्तिरास्तस्य पाण्डव ॥ ३७ ॥

Segmented

येन सर्वा दिशो राजन् पिबन्न् इव निरीक्षते तस्माद् वक्त्राद् विनिष्पेतुः तित्तिराः तस्य पाण्डव

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पिबन्न् पा pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
निरीक्षते निरीक्ष् pos=v,p=3,n=s,l=lat
तस्माद् तद् pos=n,g=n,c=5,n=s
वक्त्राद् वक्त्र pos=n,g=n,c=5,n=s
विनिष्पेतुः विनिष्पत् pos=v,p=3,n=p,l=lit
तित्तिराः तित्तिर pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s