Original

शल्य उवाच ।एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनं तदा ।शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा ॥ ३४ ॥

Segmented

शल्य उवाच एतत् श्रुत्वा तु तक्षा स महा-इन्द्र-वचनम् तदा शिरांसि अथ त्रिशिरसः कुठारेन आच्छिनत् तदा

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
तक्षा तक्षन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
तदा तदा pos=i
शिरांसि शिरस् pos=n,g=n,c=2,n=p
अथ अथ pos=i
त्रिशिरसः त्रिशिरस् pos=n,g=m,c=6,n=s
कुठारेन कुठार pos=n,g=m,c=3,n=s
आच्छिनत् आच्छिद् pos=v,p=3,n=s,l=lan
तदा तदा pos=i