Original

शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः ।एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम् ॥ ३३ ॥

Segmented

शिरः पशोः ते दास्यन्ति भागम् यज्ञेषु मानवाः एष ते अनुग्रहः तक्षन् क्षिप्रम् कुरु मम प्रियम्

Analysis

Word Lemma Parse
शिरः शिरस् pos=n,g=n,c=2,n=s
पशोः पशु pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=4,n=s
दास्यन्ति दा pos=v,p=3,n=p,l=lrt
भागम् भाग pos=n,g=m,c=2,n=s
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
मानवाः मानव pos=n,g=m,c=1,n=p
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनुग्रहः अनुग्रह pos=n,g=m,c=1,n=s
तक्षन् तक्षन् pos=n,g=m,c=8,n=s
क्षिप्रम् क्षिप्रम् pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s