Original

इन्द्र उवाच ।पश्चाद्धर्मं चरिष्यामि पावनार्थं सुदुश्चरम् ।शत्रुरेष महावीर्यो वज्रेण निहतो मया ॥ ३१ ॥

Segmented

इन्द्र उवाच पश्चाद् धर्मम् चरिष्यामि पावन-अर्थम् सु दुश्चरम् शत्रुः एष महा-वीर्यः वज्रेण निहतो मया

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पश्चाद् पश्चात् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
पावन पावन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सु सु pos=i
दुश्चरम् दुश्चर pos=a,g=m,c=2,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
वज्रेण वज्र pos=n,g=n,c=3,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s