Original

तक्षोवाच ।क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा ।ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते ॥ ३० ॥

Segmented

तक्षा उवाच क्रूरेण न अपत्रपसे कथम् शक्र इह कर्मणा ऋषि-पुत्रम् इमम् हत्वा ब्रह्महत्या-भयम् न ते

Analysis

Word Lemma Parse
तक्षा तक्षन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्रूरेण क्रूर pos=a,g=n,c=3,n=s
pos=i
अपत्रपसे अपत्रप् pos=v,p=2,n=s,l=lat
कथम् कथम् pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
इह इह pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
ऋषि ऋषि pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
ब्रह्महत्या ब्रह्महत्या pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s