Original

त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः ।स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत् ॥ ३ ॥

Segmented

त्वष्टा प्रजापतिः हि आसीत् देव-श्रेष्ठः महा-तपाः स पुत्रम् वै त्रिशिरसम् इन्द्र-द्रोहात् किल असृजत्

Analysis

Word Lemma Parse
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
देव देव pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
वै वै pos=i
त्रिशिरसम् त्रिशिरस् pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
द्रोहात् द्रोह pos=n,g=m,c=5,n=s
किल किल pos=i
असृजत् सृज् pos=v,p=3,n=s,l=lan