Original

इन्द्र उवाच ।अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते ।कुरुष्वैतद्यथोक्तं मे तक्षन्मा त्वं विचारय ॥ २९ ॥

Segmented

इन्द्र उवाच अहम् इन्द्रो देवराजः तक्षन् विदितम् अस्तु ते कुरुष्व एतत् यथोक्तम् मे तक्षन् माम् त्वम् विचारय

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
देवराजः देवराज pos=n,g=m,c=1,n=s
तक्षन् तक्षन् pos=n,g=m,c=8,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
यथोक्तम् यथोक्तम् pos=i
मे मद् pos=n,g=,c=6,n=s
तक्षन् तक्षन् pos=n,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विचारय विचारय् pos=v,p=2,n=s,l=lot