Original

तक्षोवाच ।कं भवन्तमहं विद्यां घोरकर्माणमद्य वै ।एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे ॥ २८ ॥

Segmented

तक्षा उवाच कम् भवन्तम् अहम् विद्याम् घोर-कर्माणम् अद्य वै एतद् इच्छामि अहम् श्रोतुम् तत्त्वेन कथयस्व मे

Analysis

Word Lemma Parse
तक्षा तक्षन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कम् pos=n,g=m,c=2,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
विद्याम् विद् pos=v,p=1,n=s,l=vidhilin
घोर घोर pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
वै वै pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
कथयस्व कथय् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s