Original

इन्द्र उवाच ।मा भैस्त्वं क्षिप्रमेतद्वै कुरुष्व वचनं मम ।मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति ॥ २७ ॥

Segmented

इन्द्र उवाच मा भैः त्वम् क्षिप्रम् एतद् वै कुरुष्व वचनम् मम मद्-प्रसादात् हि ते शस्त्रम् वज्र-कल्पम् भविष्यति

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
वै वै pos=i
कुरुष्व कृ pos=v,p=2,n=s,l=lot
वचनम् वचन pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
वज्र वज्र pos=n,comp=y
कल्पम् कल्प pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt