Original

तक्षोवाच ।महास्कन्धो भृशं ह्येष परशुर्न तरिष्यति ।कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम् ॥ २६ ॥

Segmented

तक्षा उवाच महा-स्कन्धः भृशम् हि एष परशुः न तरिष्यति कर्तुम् च अहम् न शक्ष्यामि कर्म सद्भिः विगर्हितम्

Analysis

Word Lemma Parse
तक्षा तक्षन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
परशुः परशु pos=n,g=m,c=1,n=s
pos=i
तरिष्यति तृ pos=v,p=3,n=s,l=lrt
कर्तुम् कृ pos=vi
pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
कर्म कर्मन् pos=n,g=n,c=2,n=s
सद्भिः अस् pos=va,g=m,c=3,n=p,f=part
विगर्हितम् विगर्ह् pos=va,g=n,c=2,n=s,f=part