Original

अभितस्तत्र तक्षाणं घटमानं शचीपतिः ।अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः ।क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम ॥ २५ ॥

Segmented

अभितस् तत्र तक्षाणम् घटमानम् शचीपतिः अपश्यद् अब्रवीत् च एनम् स त्वरम् पाकशासनः

Analysis

Word Lemma Parse
अभितस् अभितस् pos=i
तत्र तत्र pos=i
तक्षाणम् तक्षन् pos=n,g=m,c=2,n=s
घटमानम् घट् pos=va,g=m,c=2,n=s,f=part
शचीपतिः शचीपति pos=n,g=m,c=1,n=s
अपश्यद् पश् pos=v,p=3,n=s,l=lan
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
त्वरम् त्वरा pos=n,g=n,c=2,n=s
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s