Original

तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम् ।न शर्म लेभे देवेन्द्रो दीपितस्तस्य तेजसा ।हतोऽपि दीप्ततेजाः स जीवन्निव च दृश्यते ॥ २४ ॥

Segmented

तम् तु वज्र-हतम् दृष्ट्वा शयानम् अचल-उपमम् न शर्म लेभे देवेन्द्रो दीपितः तस्य तेजसा हतो ऽपि दीप्त-तेजाः स जीवन्न् इव च दृश्यते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
वज्र वज्र pos=n,comp=y
हतम् हन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
शयानम् शी pos=va,g=m,c=2,n=s,f=part
अचल अचल pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
pos=i
शर्म शर्मन् pos=n,g=n,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
देवेन्द्रो देवेन्द्र pos=n,g=m,c=1,n=s
दीपितः दीपय् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
दीप्त दीप् pos=va,comp=y,f=part
तेजाः तेजस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जीवन्न् जीव् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat