Original

स पपात हतस्तेन वज्रेण दृढमाहतः ।पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले ॥ २३ ॥

Segmented

स पपात हतः तेन वज्रेण दृढम् आहतः पर्वतस्य इव शिखरम् प्रणुन्नम् मेदिनी-तले

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
हतः हन् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
वज्रेण वज्र pos=n,g=n,c=3,n=s
दृढम् दृढम् pos=i
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
इव इव pos=i
शिखरम् शिखर pos=n,g=n,c=1,n=s
प्रणुन्नम् प्रणुद् pos=va,g=n,c=1,n=s,f=part
मेदिनी मेदिनी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s