Original

शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम् ।अथ वैश्वानरनिभं घोररूपं भयावहम् ।मुमोच वज्रं संक्रुद्धः शक्रस्त्रिशिरसं प्रति ॥ २२ ॥

Segmented

शास्त्र-बुद्ध्या विनिश्चित्य कृत्वा बुद्धिम् वधे दृढाम् अथ वैश्वानर-निभम् घोर-रूपम् भय-आवहम् मुमोच वज्रम् संक्रुद्धः शक्रः त्रिशिरस् प्रति

Analysis

Word Lemma Parse
शास्त्र शास्त्र pos=n,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विनिश्चित्य विनिश्चि pos=vi
कृत्वा कृ pos=vi
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
वधे वध pos=n,g=m,c=7,n=s
दृढाम् दृढ pos=a,g=f,c=2,n=s
अथ अथ pos=i
वैश्वानर वैश्वानर pos=n,comp=y
निभम् निभ pos=a,g=n,c=2,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=n,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
वज्रम् वज्र pos=n,g=n,c=2,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शक्रः शक्र pos=n,g=m,c=1,n=s
त्रिशिरस् त्रिशिरस् pos=n,g=m,c=2,n=s
प्रति प्रति pos=i