Original

वज्रमस्य क्षिपाम्यद्य स क्षिप्रं न भविष्यति ।शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा ॥ २१ ॥

Segmented

वज्रम् अस्य क्षिपामि अद्य स क्षिप्रम् न भविष्यति शत्रुः प्रवृद्धो न उपेक्ः दुर्बलो ऽपि बलीयसा

Analysis

Word Lemma Parse
वज्रम् वज्र pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
क्षिपामि क्षिप् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
तद् pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
शत्रुः शत्रु pos=n,g=m,c=1,n=s
प्रवृद्धो प्रवृध् pos=va,g=m,c=1,n=s,f=part
pos=i
उपेक्ः उपेक्ष् pos=va,g=m,c=1,n=s,f=krtya
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
बलीयसा बलीयस् pos=a,g=m,c=3,n=s