Original

स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान् ।विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत् ॥ २० ॥

Segmented

स तूष्णीम् चिन्तयन् वीरो देवराजः प्रतापवान् विनिश्चित-मतिः धीमान् वधे त्रिशिरसो ऽभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
वीरो वीर pos=n,g=m,c=1,n=s
देवराजः देवराज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
विनिश्चित विनिश्चि pos=va,comp=y,f=part
मतिः मति pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
वधे वध pos=n,g=m,c=7,n=s
त्रिशिरसो त्रिशिरस् pos=n,g=m,c=6,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan