Original

शल्य उवाच ।शृणु राजन्पुरा वृत्तमितिहासं पुरातनम् ।सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत ॥ २ ॥

Segmented

शल्य उवाच शृणु राजन् पुरा वृत्तम् इतिहासम् पुरातनम् स भार्येण यथा प्राप्तम् दुःखम् इन्द्रेण भारत

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
वृत्तम् वृत् pos=va,g=m,c=2,n=s,f=part
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
pos=i
भार्येण भार्या pos=n,g=m,c=3,n=s
यथा यथा pos=i
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=1,n=s
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s