Original

संपूज्याप्सरसः शक्रो विसृज्य च महामतिः ।चिन्तयामास तस्यैव वधोपायं महात्मनः ॥ १९ ॥

Segmented

सम्पूज्य अप्सरसः शक्रो विसृज्य च महामतिः चिन्तयामास तस्य एव वध-उपायम् महात्मनः

Analysis

Word Lemma Parse
सम्पूज्य सम्पूजय् pos=vi
अप्सरसः अप्सरस् pos=n,g=f,c=2,n=p
शक्रो शक्र pos=n,g=m,c=1,n=s
विसृज्य विसृज् pos=vi
pos=i
महामतिः महामति pos=a,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
वध वध pos=n,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s