Original

न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो ।यत्ते कार्यं महाभाग क्रियतां तदनन्तरम् ॥ १८ ॥

Segmented

न स शक्यः सु दुर्धर्षः धैर्यात् चालय् प्रभो यत् ते कार्यम् महाभाग क्रियताम् तत् अनन्तरम्

Analysis

Word Lemma Parse
pos=i
तद् pos=n,g=m,c=1,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
सु सु pos=i
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
धैर्यात् धैर्य pos=n,g=n,c=5,n=s
चालय् चालय् pos=vi
प्रभो प्रभु pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
तत् तद् pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तरम् pos=i