Original

तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः ।कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् ॥ १७ ॥

Segmented

ताः तु यत्नम् परम् कृत्वा पुनः शक्रम् उपस्थिताः कृत-अञ्जलि-पुट सर्वा देवराजम् अथ अब्रुवन्

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
तु तु pos=i
यत्नम् यत्न pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
पुनः पुनर् pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
उपस्थिताः उपस्था pos=va,g=f,c=1,n=p,f=part
कृत कृ pos=va,comp=y,f=part
अञ्जलि अञ्जलि pos=n,comp=y
पुट पुट pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
देवराजम् देवराज pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan