Original

विचेरुः संप्रहर्षं च नाभ्यगच्छन्महातपाः ।इन्द्रियाणि वशे कृत्वा पूर्णसागरसंनिभः ॥ १६ ॥

Segmented

विचेरुः संप्रहर्षम् च न अभ्यगच्छत् महा-तपाः इन्द्रियाणि वशे कृत्वा पूर्ण-सागर-संनिभः

Analysis

Word Lemma Parse
विचेरुः विचर् pos=v,p=3,n=p,l=lit
संप्रहर्षम् सम्प्रहर्ष pos=n,g=m,c=2,n=s
pos=i
pos=i
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
वशे वश pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
पूर्ण पूर्ण pos=a,comp=y
सागर सागर pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s