Original

शल्य उवाच ।इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम् ।तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः ।नृत्यं संदर्शयन्त्यश्च तथैवाङ्गेषु सौष्ठवम् ॥ १५ ॥

Segmented

शल्य उवाच इन्द्रेण ताः तु अनुज्ञा जग्मुः त्रिशिरस् ऽन्तिकम् तत्र ता विविधैः भावैः लोभयन्त्यो वर-अङ्गनाः नृत्यम् संदर्शय् च तथा एव अङ्गेषु सौष्ठवम्

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
ताः तद् pos=n,g=f,c=1,n=p
तु तु pos=i
अनुज्ञा अनुज्ञा pos=va,g=f,c=1,n=p,f=part
जग्मुः गम् pos=v,p=3,n=p,l=lit
त्रिशिरस् त्रिशिरस् pos=n,g=m,c=6,n=s
ऽन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
ता तद् pos=n,g=f,c=1,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
भावैः भाव pos=n,g=m,c=3,n=p
लोभयन्त्यो लोभय् pos=va,g=f,c=1,n=p,f=part
वर वर pos=a,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p
नृत्यम् नृत्य pos=n,g=n,c=2,n=s
संदर्शय् संदर्शय् pos=va,g=f,c=1,n=p,f=part
pos=i
तथा तथा pos=i
एव एव pos=i
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
सौष्ठवम् सौष्ठव pos=n,g=n,c=2,n=s