Original

निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः ।तं प्रलोभयितुं देव गच्छामः सहिता वयम् ।यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम् ॥ १४ ॥

Segmented

निर्दहन्न् इव चक्षुर्भ्याम् यो असौ आस्ते तपः-निधिः तम् प्रलोभयितुम् देव गच्छामः सहिता वयम् यतिष्यामो वशे कर्तुम् व्यपनेतुम् च ते भयम्

Analysis

Word Lemma Parse
निर्दहन्न् निर्दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
चक्षुर्भ्याम् चक्षुस् pos=n,g=n,c=3,n=d
यो यद् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
तपः तपस् pos=n,comp=y
निधिः निधि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रलोभयितुम् प्रलोभय् pos=vi
देव देव pos=n,g=m,c=8,n=s
गच्छामः गम् pos=v,p=1,n=p,l=lat
सहिता सहित pos=a,g=f,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
यतिष्यामो यत् pos=v,p=1,n=p,l=lrt
वशे वश pos=n,g=m,c=7,n=s
कर्तुम् कृ pos=vi
व्यपनेतुम् व्यपनी pos=vi
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=2,n=s