Original

अप्सरस ऊचुः ।तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने ।यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन ॥ १३ ॥

Segmented

अप्सरस ऊचुः तथा यत्नम् करिष्यामः शक्र तस्य प्रलोभने यथा न अवाप्स्यसि भयम् तस्माद् बल-निषूदनैः

Analysis

Word Lemma Parse
अप्सरस अप्सरस् pos=n,g=f,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
तथा तथा pos=i
यत्नम् यत्न pos=n,g=m,c=2,n=s
करिष्यामः कृ pos=v,p=1,n=p,l=lrt
शक्र शक्र pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रलोभने प्रलोभन pos=n,g=n,c=7,n=s
यथा यथा pos=i
pos=i
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt
भयम् भय pos=n,g=n,c=2,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
बल बल pos=n,comp=y
निषूदनैः निषूदन pos=n,g=m,c=8,n=s